निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निररिङ्ख्यत
निररिङ्ख्येताम्
निररिङ्ख्यन्त
मध्यम
निररिङ्ख्यथाः
निररिङ्ख्येथाम्
निररिङ्ख्यध्वम्
उत्तम
निररिङ्ख्ये
निररिङ्ख्यावहि
निररिङ्ख्यामहि