निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरिङ्खतात् / नीरिङ्खताद् / नीरिङ्खतु
नीरिङ्खताम्
नीरिङ्खन्तु
मध्यम
नीरिङ्खतात् / नीरिङ्खताद् / नीरिङ्ख
नीरिङ्खतम्
नीरिङ्खत
उत्तम
नीरिङ्खाणि
नीरिङ्खाव
नीरिङ्खाम