निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरिङ्खिष्यति
नीरिङ्खिष्यतः
नीरिङ्खिष्यन्ति
मध्यम
नीरिङ्खिष्यसि
नीरिङ्खिष्यथः
नीरिङ्खिष्यथ
उत्तम
नीरिङ्खिष्यामि
नीरिङ्खिष्यावः
नीरिङ्खिष्यामः