निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निररिङ्खिष्यत् / निररिङ्खिष्यद्
निररिङ्खिष्यताम्
निररिङ्खिष्यन्
मध्यम
निररिङ्खिष्यः
निररिङ्खिष्यतम्
निररिङ्खिष्यत
उत्तम
निररिङ्खिष्यम्
निररिङ्खिष्याव
निररिङ्खिष्याम