निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरिङ्खिता
नीरिङ्खितारौ
नीरिङ्खितारः
मध्यम
नीरिङ्खितासि
नीरिङ्खितास्थः
नीरिङ्खितास्थ
उत्तम
नीरिङ्खितास्मि
नीरिङ्खितास्वः
नीरिङ्खितास्मः