निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निररिङ्खीत् / निररिङ्खीद्
निररिङ्खिष्टाम्
निररिङ्खिषुः
मध्यम
निररिङ्खीः
निररिङ्खिष्टम्
निररिङ्खिष्ट
उत्तम
निररिङ्खिषम्
निररिङ्खिष्व
निररिङ्खिष्म