निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरिङ्खति
नीरिङ्खतः
नीरिङ्खन्ति
मध्यम
नीरिङ्खसि
नीरिङ्खथः
नीरिङ्खथ
उत्तम
नीरिङ्खामि
नीरिङ्खावः
नीरिङ्खामः