निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निररिङ्खत् / निररिङ्खद्
निररिङ्खताम्
निररिङ्खन्
मध्यम
निररिङ्खः
निररिङ्खतम्
निररिङ्खत
उत्तम
निररिङ्खम्
निररिङ्खाव
निररिङ्खाम