निस् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्घति
निर्मङ्घतः
निर्मङ्घन्ति
मध्यम
निर्मङ्घसि
निर्मङ्घथः
निर्मङ्घथ
उत्तम
निर्मङ्घामि
निर्मङ्घावः
निर्मङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ममङ्घ
निर्ममङ्घतुः
निर्ममङ्घुः
मध्यम
निर्ममङ्घिथ
निर्ममङ्घथुः
निर्ममङ्घ
उत्तम
निर्ममङ्घ
निर्ममङ्घिव
निर्ममङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्घिता
निर्मङ्घितारौ
निर्मङ्घितारः
मध्यम
निर्मङ्घितासि
निर्मङ्घितास्थः
निर्मङ्घितास्थ
उत्तम
निर्मङ्घितास्मि
निर्मङ्घितास्वः
निर्मङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्घिष्यति
निर्मङ्घिष्यतः
निर्मङ्घिष्यन्ति
मध्यम
निर्मङ्घिष्यसि
निर्मङ्घिष्यथः
निर्मङ्घिष्यथ
उत्तम
निर्मङ्घिष्यामि
निर्मङ्घिष्यावः
निर्मङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्घतात् / निर्मङ्घताद् / निर्मङ्घतु
निर्मङ्घताम्
निर्मङ्घन्तु
मध्यम
निर्मङ्घतात् / निर्मङ्घताद् / निर्मङ्घ
निर्मङ्घतम्
निर्मङ्घत
उत्तम
निर्मङ्घाणि
निर्मङ्घाव
निर्मङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमङ्घत् / निरमङ्घद्
निरमङ्घताम्
निरमङ्घन्
मध्यम
निरमङ्घः
निरमङ्घतम्
निरमङ्घत
उत्तम
निरमङ्घम्
निरमङ्घाव
निरमङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्घेत् / निर्मङ्घेद्
निर्मङ्घेताम्
निर्मङ्घेयुः
मध्यम
निर्मङ्घेः
निर्मङ्घेतम्
निर्मङ्घेत
उत्तम
निर्मङ्घेयम्
निर्मङ्घेव
निर्मङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्घ्यात् / निर्मङ्घ्याद्
निर्मङ्घ्यास्ताम्
निर्मङ्घ्यासुः
मध्यम
निर्मङ्घ्याः
निर्मङ्घ्यास्तम्
निर्मङ्घ्यास्त
उत्तम
निर्मङ्घ्यासम्
निर्मङ्घ्यास्व
निर्मङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमङ्घीत् / निरमङ्घीद्
निरमङ्घिष्टाम्
निरमङ्घिषुः
मध्यम
निरमङ्घीः
निरमङ्घिष्टम्
निरमङ्घिष्ट
उत्तम
निरमङ्घिषम्
निरमङ्घिष्व
निरमङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमङ्घिष्यत् / निरमङ्घिष्यद्
निरमङ्घिष्यताम्
निरमङ्घिष्यन्
मध्यम
निरमङ्घिष्यः
निरमङ्घिष्यतम्
निरमङ्घिष्यत
उत्तम
निरमङ्घिष्यम्
निरमङ्घिष्याव
निरमङ्घिष्याम