निस् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्मङ्घेत् / निर्मङ्घेद्
निर्मङ्घेताम्
निर्मङ्घेयुः
मध्यम
निर्मङ्घेः
निर्मङ्घेतम्
निर्मङ्घेत
उत्तम
निर्मङ्घेयम्
निर्मङ्घेव
निर्मङ्घेम