निस् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरमङ्घिष्यत् / निरमङ्घिष्यद्
निरमङ्घिष्यताम्
निरमङ्घिष्यन्
मध्यम
निरमङ्घिष्यः
निरमङ्घिष्यतम्
निरमङ्घिष्यत
उत्तम
निरमङ्घिष्यम्
निरमङ्घिष्याव
निरमङ्घिष्याम