निस् + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बदति
निर्बदतः
निर्बदन्ति
मध्यम
निर्बदसि
निर्बदथः
निर्बदथ
उत्तम
निर्बदामि
निर्बदावः
निर्बदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बबाद
निर्बेदतुः
निर्बेदुः
मध्यम
निर्बेदिथ
निर्बेदथुः
निर्बेद
उत्तम
निर्बबद / निर्बबाद
निर्बेदिव
निर्बेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बदिता
निर्बदितारौ
निर्बदितारः
मध्यम
निर्बदितासि
निर्बदितास्थः
निर्बदितास्थ
उत्तम
निर्बदितास्मि
निर्बदितास्वः
निर्बदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बदिष्यति
निर्बदिष्यतः
निर्बदिष्यन्ति
मध्यम
निर्बदिष्यसि
निर्बदिष्यथः
निर्बदिष्यथ
उत्तम
निर्बदिष्यामि
निर्बदिष्यावः
निर्बदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बदतात् / निर्बदताद् / निर्बदतु
निर्बदताम्
निर्बदन्तु
मध्यम
निर्बदतात् / निर्बदताद् / निर्बद
निर्बदतम्
निर्बदत
उत्तम
निर्बदानि
निर्बदाव
निर्बदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबदत् / निरबदद्
निरबदताम्
निरबदन्
मध्यम
निरबदः
निरबदतम्
निरबदत
उत्तम
निरबदम्
निरबदाव
निरबदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बदेत् / निर्बदेद्
निर्बदेताम्
निर्बदेयुः
मध्यम
निर्बदेः
निर्बदेतम्
निर्बदेत
उत्तम
निर्बदेयम्
निर्बदेव
निर्बदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बद्यात् / निर्बद्याद्
निर्बद्यास्ताम्
निर्बद्यासुः
मध्यम
निर्बद्याः
निर्बद्यास्तम्
निर्बद्यास्त
उत्तम
निर्बद्यासम्
निर्बद्यास्व
निर्बद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबादीत् / निरबादीद् / निरबदीत् / निरबदीद्
निरबादिष्टाम् / निरबदिष्टाम्
निरबादिषुः / निरबदिषुः
मध्यम
निरबादीः / निरबदीः
निरबादिष्टम् / निरबदिष्टम्
निरबादिष्ट / निरबदिष्ट
उत्तम
निरबादिषम् / निरबदिषम्
निरबादिष्व / निरबदिष्व
निरबादिष्म / निरबदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबदिष्यत् / निरबदिष्यद्
निरबदिष्यताम्
निरबदिष्यन्
मध्यम
निरबदिष्यः
निरबदिष्यतम्
निरबदिष्यत
उत्तम
निरबदिष्यम्
निरबदिष्याव
निरबदिष्याम