निस् + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्बदेत् / निर्बदेद्
निर्बदेताम्
निर्बदेयुः
मध्यम
निर्बदेः
निर्बदेतम्
निर्बदेत
उत्तम
निर्बदेयम्
निर्बदेव
निर्बदेम