निस् + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरबादीत् / निरबादीद् / निरबदीत् / निरबदीद्
निरबादिष्टाम् / निरबदिष्टाम्
निरबादिषुः / निरबदिषुः
मध्यम
निरबादीः / निरबदीः
निरबादिष्टम् / निरबदिष्टम्
निरबादिष्ट / निरबदिष्ट
उत्तम
निरबादिषम् / निरबदिषम्
निरबादिष्व / निरबदिष्व
निरबादिष्म / निरबदिष्म