निस् + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्बद्यात् / निर्बद्याद्
निर्बद्यास्ताम्
निर्बद्यासुः
मध्यम
निर्बद्याः
निर्बद्यास्तम्
निर्बद्यास्त
उत्तम
निर्बद्यासम्
निर्बद्यास्व
निर्बद्यास्म