निस् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णखति
निर्णखतः
निर्णखन्ति
मध्यम
निर्णखसि
निर्णखथः
निर्णखथ
उत्तम
निर्णखामि
निर्णखावः
निर्णखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णनाख
निर्णेखतुः
निर्णेखुः
मध्यम
निर्णेखिथ
निर्णेखथुः
निर्णेख
उत्तम
निर्णनख / निर्णनाख
निर्णेखिव
निर्णेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णखिता
निर्णखितारौ
निर्णखितारः
मध्यम
निर्णखितासि
निर्णखितास्थः
निर्णखितास्थ
उत्तम
निर्णखितास्मि
निर्णखितास्वः
निर्णखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णखिष्यति
निर्णखिष्यतः
निर्णखिष्यन्ति
मध्यम
निर्णखिष्यसि
निर्णखिष्यथः
निर्णखिष्यथ
उत्तम
निर्णखिष्यामि
निर्णखिष्यावः
निर्णखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णखतात् / निर्णखताद् / निर्णखतु
निर्णखताम्
निर्णखन्तु
मध्यम
निर्णखतात् / निर्णखताद् / निर्णख
निर्णखतम्
निर्णखत
उत्तम
निर्णखानि
निर्णखाव
निर्णखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणखत् / निरणखद्
निरणखताम्
निरणखन्
मध्यम
निरणखः
निरणखतम्
निरणखत
उत्तम
निरणखम्
निरणखाव
निरणखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णखेत् / निर्णखेद्
निर्णखेताम्
निर्णखेयुः
मध्यम
निर्णखेः
निर्णखेतम्
निर्णखेत
उत्तम
निर्णखेयम्
निर्णखेव
निर्णखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णख्यात् / निर्णख्याद्
निर्णख्यास्ताम्
निर्णख्यासुः
मध्यम
निर्णख्याः
निर्णख्यास्तम्
निर्णख्यास्त
उत्तम
निर्णख्यासम्
निर्णख्यास्व
निर्णख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणाखीत् / निरणाखीद् / निरणखीत् / निरणखीद्
निरणाखिष्टाम् / निरणखिष्टाम्
निरणाखिषुः / निरणखिषुः
मध्यम
निरणाखीः / निरणखीः
निरणाखिष्टम् / निरणखिष्टम्
निरणाखिष्ट / निरणखिष्ट
उत्तम
निरणाखिषम् / निरणखिषम्
निरणाखिष्व / निरणखिष्व
निरणाखिष्म / निरणखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणखिष्यत् / निरणखिष्यद्
निरणखिष्यताम्
निरणखिष्यन्
मध्यम
निरणखिष्यः
निरणखिष्यतम्
निरणखिष्यत
उत्तम
निरणखिष्यम्
निरणखिष्याव
निरणखिष्याम