निस् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्णखतात् / निर्णखताद् / निर्णखतु
निर्णखताम्
निर्णखन्तु
मध्यम
निर्णखतात् / निर्णखताद् / निर्णख
निर्णखतम्
निर्णखत
उत्तम
निर्णखानि
निर्णखाव
निर्णखाम