निस् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरणखिष्यत् / निरणखिष्यद्
निरणखिष्यताम्
निरणखिष्यन्
मध्यम
निरणखिष्यः
निरणखिष्यतम्
निरणखिष्यत
उत्तम
निरणखिष्यम्
निरणखिष्याव
निरणखिष्याम