निस् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरणाखीत् / निरणाखीद् / निरणखीत् / निरणखीद्
निरणाखिष्टाम् / निरणखिष्टाम्
निरणाखिषुः / निरणखिषुः
मध्यम
निरणाखीः / निरणखीः
निरणाखिष्टम् / निरणखिष्टम्
निरणाखिष्ट / निरणखिष्ट
उत्तम
निरणाखिषम् / निरणखिषम्
निरणाखिष्व / निरणखिष्व
निरणाखिष्म / निरणखिष्म