निस् + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राखति
निर्द्राखतः
निर्द्राखन्ति
मध्यम
निर्द्राखसि
निर्द्राखथः
निर्द्राखथ
उत्तम
निर्द्राखामि
निर्द्राखावः
निर्द्राखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दद्राख
निर्दद्राखतुः
निर्दद्राखुः
मध्यम
निर्दद्राखिथ
निर्दद्राखथुः
निर्दद्राख
उत्तम
निर्दद्राख
निर्दद्राखिव
निर्दद्राखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राखिता
निर्द्राखितारौ
निर्द्राखितारः
मध्यम
निर्द्राखितासि
निर्द्राखितास्थः
निर्द्राखितास्थ
उत्तम
निर्द्राखितास्मि
निर्द्राखितास्वः
निर्द्राखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राखिष्यति
निर्द्राखिष्यतः
निर्द्राखिष्यन्ति
मध्यम
निर्द्राखिष्यसि
निर्द्राखिष्यथः
निर्द्राखिष्यथ
उत्तम
निर्द्राखिष्यामि
निर्द्राखिष्यावः
निर्द्राखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राखतात् / निर्द्राखताद् / निर्द्राखतु
निर्द्राखताम्
निर्द्राखन्तु
मध्यम
निर्द्राखतात् / निर्द्राखताद् / निर्द्राख
निर्द्राखतम्
निर्द्राखत
उत्तम
निर्द्राखाणि
निर्द्राखाव
निर्द्राखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरद्राखत् / निरद्राखद्
निरद्राखताम्
निरद्राखन्
मध्यम
निरद्राखः
निरद्राखतम्
निरद्राखत
उत्तम
निरद्राखम्
निरद्राखाव
निरद्राखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राखेत् / निर्द्राखेद्
निर्द्राखेताम्
निर्द्राखेयुः
मध्यम
निर्द्राखेः
निर्द्राखेतम्
निर्द्राखेत
उत्तम
निर्द्राखेयम्
निर्द्राखेव
निर्द्राखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्द्राख्यात् / निर्द्राख्याद्
निर्द्राख्यास्ताम्
निर्द्राख्यासुः
मध्यम
निर्द्राख्याः
निर्द्राख्यास्तम्
निर्द्राख्यास्त
उत्तम
निर्द्राख्यासम्
निर्द्राख्यास्व
निर्द्राख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरद्राखीत् / निरद्राखीद्
निरद्राखिष्टाम्
निरद्राखिषुः
मध्यम
निरद्राखीः
निरद्राखिष्टम्
निरद्राखिष्ट
उत्तम
निरद्राखिषम्
निरद्राखिष्व
निरद्राखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरद्राखिष्यत् / निरद्राखिष्यद्
निरद्राखिष्यताम्
निरद्राखिष्यन्
मध्यम
निरद्राखिष्यः
निरद्राखिष्यतम्
निरद्राखिष्यत
उत्तम
निरद्राखिष्यम्
निरद्राखिष्याव
निरद्राखिष्याम