निस् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्दति
निस्त्रन्दतः
निस्त्रन्दन्ति
मध्यम
निस्त्रन्दसि
निस्त्रन्दथः
निस्त्रन्दथ
उत्तम
निस्त्रन्दामि
निस्त्रन्दावः
निस्त्रन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तत्रन्द
निस्तत्रन्दतुः
निस्तत्रन्दुः
मध्यम
निस्तत्रन्दिथ
निस्तत्रन्दथुः
निस्तत्रन्द
उत्तम
निस्तत्रन्द
निस्तत्रन्दिव
निस्तत्रन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्दिता
निस्त्रन्दितारौ
निस्त्रन्दितारः
मध्यम
निस्त्रन्दितासि
निस्त्रन्दितास्थः
निस्त्रन्दितास्थ
उत्तम
निस्त्रन्दितास्मि
निस्त्रन्दितास्वः
निस्त्रन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्दिष्यति
निस्त्रन्दिष्यतः
निस्त्रन्दिष्यन्ति
मध्यम
निस्त्रन्दिष्यसि
निस्त्रन्दिष्यथः
निस्त्रन्दिष्यथ
उत्तम
निस्त्रन्दिष्यामि
निस्त्रन्दिष्यावः
निस्त्रन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्दतात् / निस्त्रन्दताद् / निस्त्रन्दतु
निस्त्रन्दताम्
निस्त्रन्दन्तु
मध्यम
निस्त्रन्दतात् / निस्त्रन्दताद् / निस्त्रन्द
निस्त्रन्दतम्
निस्त्रन्दत
उत्तम
निस्त्रन्दानि
निस्त्रन्दाव
निस्त्रन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरत्रन्दत् / निरत्रन्दद्
निरत्रन्दताम्
निरत्रन्दन्
मध्यम
निरत्रन्दः
निरत्रन्दतम्
निरत्रन्दत
उत्तम
निरत्रन्दम्
निरत्रन्दाव
निरत्रन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्देत् / निस्त्रन्देद्
निस्त्रन्देताम्
निस्त्रन्देयुः
मध्यम
निस्त्रन्देः
निस्त्रन्देतम्
निस्त्रन्देत
उत्तम
निस्त्रन्देयम्
निस्त्रन्देव
निस्त्रन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्द्यात् / निस्त्रन्द्याद्
निस्त्रन्द्यास्ताम्
निस्त्रन्द्यासुः
मध्यम
निस्त्रन्द्याः
निस्त्रन्द्यास्तम्
निस्त्रन्द्यास्त
उत्तम
निस्त्रन्द्यासम्
निस्त्रन्द्यास्व
निस्त्रन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरत्रन्दीत् / निरत्रन्दीद्
निरत्रन्दिष्टाम्
निरत्रन्दिषुः
मध्यम
निरत्रन्दीः
निरत्रन्दिष्टम्
निरत्रन्दिष्ट
उत्तम
निरत्रन्दिषम्
निरत्रन्दिष्व
निरत्रन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरत्रन्दिष्यत् / निरत्रन्दिष्यद्
निरत्रन्दिष्यताम्
निरत्रन्दिष्यन्
मध्यम
निरत्रन्दिष्यः
निरत्रन्दिष्यतम्
निरत्रन्दिष्यत
उत्तम
निरत्रन्दिष्यम्
निरत्रन्दिष्याव
निरत्रन्दिष्याम