निस् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तत्रन्द
निस्तत्रन्दतुः
निस्तत्रन्दुः
मध्यम
निस्तत्रन्दिथ
निस्तत्रन्दथुः
निस्तत्रन्द
उत्तम
निस्तत्रन्द
निस्तत्रन्दिव
निस्तत्रन्दिम