निस् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरत्रन्दत् / निरत्रन्दद्
निरत्रन्दताम्
निरत्रन्दन्
मध्यम
निरत्रन्दः
निरत्रन्दतम्
निरत्रन्दत
उत्तम
निरत्रन्दम्
निरत्रन्दाव
निरत्रन्दाम