निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तङ्ग्यताम्
निस्तङ्ग्येताम्
निस्तङ्ग्यन्ताम्
मध्यम
निस्तङ्ग्यस्व
निस्तङ्ग्येथाम्
निस्तङ्ग्यध्वम्
उत्तम
निस्तङ्ग्यै
निस्तङ्ग्यावहै
निस्तङ्ग्यामहै