निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तङ्गिष्यते
निस्तङ्गिष्येते
निस्तङ्गिष्यन्ते
मध्यम
निस्तङ्गिष्यसे
निस्तङ्गिष्येथे
निस्तङ्गिष्यध्वे
उत्तम
निस्तङ्गिष्ये
निस्तङ्गिष्यावहे
निस्तङ्गिष्यामहे