निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतङ्गिष्यत
निरतङ्गिष्येताम्
निरतङ्गिष्यन्त
मध्यम
निरतङ्गिष्यथाः
निरतङ्गिष्येथाम्
निरतङ्गिष्यध्वम्
उत्तम
निरतङ्गिष्ये
निरतङ्गिष्यावहि
निरतङ्गिष्यामहि