निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तङ्गिता
निस्तङ्गितारौ
निस्तङ्गितारः
मध्यम
निस्तङ्गितासे
निस्तङ्गितासाथे
निस्तङ्गिताध्वे
उत्तम
निस्तङ्गिताहे
निस्तङ्गितास्वहे
निस्तङ्गितास्महे