निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतङ्गि
निरतङ्गिषाताम्
निरतङ्गिषत
मध्यम
निरतङ्गिष्ठाः
निरतङ्गिषाथाम्
निरतङ्गिढ्वम्
उत्तम
निरतङ्गिषि
निरतङ्गिष्वहि
निरतङ्गिष्महि