निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्ततङ्गे
निस्ततङ्गाते
निस्ततङ्गिरे
मध्यम
निस्ततङ्गिषे
निस्ततङ्गाथे
निस्ततङ्गिध्वे
उत्तम
निस्ततङ्गे
निस्ततङ्गिवहे
निस्ततङ्गिमहे