निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतङ्ग्यत
निरतङ्ग्येताम्
निरतङ्ग्यन्त
मध्यम
निरतङ्ग्यथाः
निरतङ्ग्येथाम्
निरतङ्ग्यध्वम्
उत्तम
निरतङ्ग्ये
निरतङ्ग्यावहि
निरतङ्ग्यामहि