निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तङ्गिषीष्ट
निस्तङ्गिषीयास्ताम्
निस्तङ्गिषीरन्
मध्यम
निस्तङ्गिषीष्ठाः
निस्तङ्गिषीयास्थाम्
निस्तङ्गिषीध्वम्
उत्तम
निस्तङ्गिषीय
निस्तङ्गिषीवहि
निस्तङ्गिषीमहि