निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तङ्गति
निस्तङ्गतः
निस्तङ्गन्ति
मध्यम
निस्तङ्गसि
निस्तङ्गथः
निस्तङ्गथ
उत्तम
निस्तङ्गामि
निस्तङ्गावः
निस्तङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्ततङ्ग
निस्ततङ्गतुः
निस्ततङ्गुः
मध्यम
निस्ततङ्गिथ
निस्ततङ्गथुः
निस्ततङ्ग
उत्तम
निस्ततङ्ग
निस्ततङ्गिव
निस्ततङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तङ्गिता
निस्तङ्गितारौ
निस्तङ्गितारः
मध्यम
निस्तङ्गितासि
निस्तङ्गितास्थः
निस्तङ्गितास्थ
उत्तम
निस्तङ्गितास्मि
निस्तङ्गितास्वः
निस्तङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तङ्गिष्यति
निस्तङ्गिष्यतः
निस्तङ्गिष्यन्ति
मध्यम
निस्तङ्गिष्यसि
निस्तङ्गिष्यथः
निस्तङ्गिष्यथ
उत्तम
निस्तङ्गिष्यामि
निस्तङ्गिष्यावः
निस्तङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तङ्गतात् / निस्तङ्गताद् / निस्तङ्गतु
निस्तङ्गताम्
निस्तङ्गन्तु
मध्यम
निस्तङ्गतात् / निस्तङ्गताद् / निस्तङ्ग
निस्तङ्गतम्
निस्तङ्गत
उत्तम
निस्तङ्गानि
निस्तङ्गाव
निस्तङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतङ्गत् / निरतङ्गद्
निरतङ्गताम्
निरतङ्गन्
मध्यम
निरतङ्गः
निरतङ्गतम्
निरतङ्गत
उत्तम
निरतङ्गम्
निरतङ्गाव
निरतङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तङ्गेत् / निस्तङ्गेद्
निस्तङ्गेताम्
निस्तङ्गेयुः
मध्यम
निस्तङ्गेः
निस्तङ्गेतम्
निस्तङ्गेत
उत्तम
निस्तङ्गेयम्
निस्तङ्गेव
निस्तङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तङ्ग्यात् / निस्तङ्ग्याद्
निस्तङ्ग्यास्ताम्
निस्तङ्ग्यासुः
मध्यम
निस्तङ्ग्याः
निस्तङ्ग्यास्तम्
निस्तङ्ग्यास्त
उत्तम
निस्तङ्ग्यासम्
निस्तङ्ग्यास्व
निस्तङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतङ्गीत् / निरतङ्गीद्
निरतङ्गिष्टाम्
निरतङ्गिषुः
मध्यम
निरतङ्गीः
निरतङ्गिष्टम्
निरतङ्गिष्ट
उत्तम
निरतङ्गिषम्
निरतङ्गिष्व
निरतङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतङ्गिष्यत् / निरतङ्गिष्यद्
निरतङ्गिष्यताम्
निरतङ्गिष्यन्
मध्यम
निरतङ्गिष्यः
निरतङ्गिष्यतम्
निरतङ्गिष्यत
उत्तम
निरतङ्गिष्यम्
निरतङ्गिष्याव
निरतङ्गिष्याम