निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तङ्गेत् / निस्तङ्गेद्
निस्तङ्गेताम्
निस्तङ्गेयुः
मध्यम
निस्तङ्गेः
निस्तङ्गेतम्
निस्तङ्गेत
उत्तम
निस्तङ्गेयम्
निस्तङ्गेव
निस्तङ्गेम