निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तङ्गतात् / निस्तङ्गताद् / निस्तङ्गतु
निस्तङ्गताम्
निस्तङ्गन्तु
मध्यम
निस्तङ्गतात् / निस्तङ्गताद् / निस्तङ्ग
निस्तङ्गतम्
निस्तङ्गत
उत्तम
निस्तङ्गानि
निस्तङ्गाव
निस्तङ्गाम