निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तङ्गिष्यति
निस्तङ्गिष्यतः
निस्तङ्गिष्यन्ति
मध्यम
निस्तङ्गिष्यसि
निस्तङ्गिष्यथः
निस्तङ्गिष्यथ
उत्तम
निस्तङ्गिष्यामि
निस्तङ्गिष्यावः
निस्तङ्गिष्यामः