निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतङ्गिष्यत् / निरतङ्गिष्यद्
निरतङ्गिष्यताम्
निरतङ्गिष्यन्
मध्यम
निरतङ्गिष्यः
निरतङ्गिष्यतम्
निरतङ्गिष्यत
उत्तम
निरतङ्गिष्यम्
निरतङ्गिष्याव
निरतङ्गिष्याम