निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तङ्गिता
निस्तङ्गितारौ
निस्तङ्गितारः
मध्यम
निस्तङ्गितासि
निस्तङ्गितास्थः
निस्तङ्गितास्थ
उत्तम
निस्तङ्गितास्मि
निस्तङ्गितास्वः
निस्तङ्गितास्मः