निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्ततङ्ग
निस्ततङ्गतुः
निस्ततङ्गुः
मध्यम
निस्ततङ्गिथ
निस्ततङ्गथुः
निस्ततङ्ग
उत्तम
निस्ततङ्ग
निस्ततङ्गिव
निस्ततङ्गिम