निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तङ्गति
निस्तङ्गतः
निस्तङ्गन्ति
मध्यम
निस्तङ्गसि
निस्तङ्गथः
निस्तङ्गथ
उत्तम
निस्तङ्गामि
निस्तङ्गावः
निस्तङ्गामः