निस् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतङ्गत् / निरतङ्गद्
निरतङ्गताम्
निरतङ्गन्
मध्यम
निरतङ्गः
निरतङ्गतम्
निरतङ्गत
उत्तम
निरतङ्गम्
निरतङ्गाव
निरतङ्गाम