निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरघग्घिष्यत
निरघग्घिष्येताम्
निरघग्घिष्यन्त
मध्यम
निरघग्घिष्यथाः
निरघग्घिष्येथाम्
निरघग्घिष्यध्वम्
उत्तम
निरघग्घिष्ये
निरघग्घिष्यावहि
निरघग्घिष्यामहि