निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्घग्घिता
निर्घग्घितारौ
निर्घग्घितारः
मध्यम
निर्घग्घितासे
निर्घग्घितासाथे
निर्घग्घिताध्वे
उत्तम
निर्घग्घिताहे
निर्घग्घितास्वहे
निर्घग्घितास्महे