निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरघग्घ्यत
निरघग्घ्येताम्
निरघग्घ्यन्त
मध्यम
निरघग्घ्यथाः
निरघग्घ्येथाम्
निरघग्घ्यध्वम्
उत्तम
निरघग्घ्ये
निरघग्घ्यावहि
निरघग्घ्यामहि