निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घति
निर्घग्घतः
निर्घग्घन्ति
मध्यम
निर्घग्घसि
निर्घग्घथः
निर्घग्घथ
उत्तम
निर्घग्घामि
निर्घग्घावः
निर्घग्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जघग्घ
निर्जघग्घतुः
निर्जघग्घुः
मध्यम
निर्जघग्घिथ
निर्जघग्घथुः
निर्जघग्घ
उत्तम
निर्जघग्घ
निर्जघग्घिव
निर्जघग्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घिता
निर्घग्घितारौ
निर्घग्घितारः
मध्यम
निर्घग्घितासि
निर्घग्घितास्थः
निर्घग्घितास्थ
उत्तम
निर्घग्घितास्मि
निर्घग्घितास्वः
निर्घग्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घिष्यति
निर्घग्घिष्यतः
निर्घग्घिष्यन्ति
मध्यम
निर्घग्घिष्यसि
निर्घग्घिष्यथः
निर्घग्घिष्यथ
उत्तम
निर्घग्घिष्यामि
निर्घग्घिष्यावः
निर्घग्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घतात् / निर्घग्घताद् / निर्घग्घतु
निर्घग्घताम्
निर्घग्घन्तु
मध्यम
निर्घग्घतात् / निर्घग्घताद् / निर्घग्घ
निर्घग्घतम्
निर्घग्घत
उत्तम
निर्घग्घाणि
निर्घग्घाव
निर्घग्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरघग्घत् / निरघग्घद्
निरघग्घताम्
निरघग्घन्
मध्यम
निरघग्घः
निरघग्घतम्
निरघग्घत
उत्तम
निरघग्घम्
निरघग्घाव
निरघग्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घेत् / निर्घग्घेद्
निर्घग्घेताम्
निर्घग्घेयुः
मध्यम
निर्घग्घेः
निर्घग्घेतम्
निर्घग्घेत
उत्तम
निर्घग्घेयम्
निर्घग्घेव
निर्घग्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घ्यात् / निर्घग्घ्याद्
निर्घग्घ्यास्ताम्
निर्घग्घ्यासुः
मध्यम
निर्घग्घ्याः
निर्घग्घ्यास्तम्
निर्घग्घ्यास्त
उत्तम
निर्घग्घ्यासम्
निर्घग्घ्यास्व
निर्घग्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरघग्घीत् / निरघग्घीद्
निरघग्घिष्टाम्
निरघग्घिषुः
मध्यम
निरघग्घीः
निरघग्घिष्टम्
निरघग्घिष्ट
उत्तम
निरघग्घिषम्
निरघग्घिष्व
निरघग्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरघग्घिष्यत् / निरघग्घिष्यद्
निरघग्घिष्यताम्
निरघग्घिष्यन्
मध्यम
निरघग्घिष्यः
निरघग्घिष्यतम्
निरघग्घिष्यत
उत्तम
निरघग्घिष्यम्
निरघग्घिष्याव
निरघग्घिष्याम