निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्घग्घेत् / निर्घग्घेद्
निर्घग्घेताम्
निर्घग्घेयुः
मध्यम
निर्घग्घेः
निर्घग्घेतम्
निर्घग्घेत
उत्तम
निर्घग्घेयम्
निर्घग्घेव
निर्घग्घेम