निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्घग्घतात् / निर्घग्घताद् / निर्घग्घतु
निर्घग्घताम्
निर्घग्घन्तु
मध्यम
निर्घग्घतात् / निर्घग्घताद् / निर्घग्घ
निर्घग्घतम्
निर्घग्घत
उत्तम
निर्घग्घाणि
निर्घग्घाव
निर्घग्घाम