निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्घग्घिता
निर्घग्घितारौ
निर्घग्घितारः
मध्यम
निर्घग्घितासि
निर्घग्घितास्थः
निर्घग्घितास्थ
उत्तम
निर्घग्घितास्मि
निर्घग्घितास्वः
निर्घग्घितास्मः