निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्जघग्घ
निर्जघग्घतुः
निर्जघग्घुः
मध्यम
निर्जघग्घिथ
निर्जघग्घथुः
निर्जघग्घ
उत्तम
निर्जघग्घ
निर्जघग्घिव
निर्जघग्घिम