निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरघग्घत् / निरघग्घद्
निरघग्घताम्
निरघग्घन्
मध्यम
निरघग्घः
निरघग्घतम्
निरघग्घत
उत्तम
निरघग्घम्
निरघग्घाव
निरघग्घाम