निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निष्कुन्थ्येत
निष्कुन्थ्येयाताम्
निष्कुन्थ्येरन्
मध्यम
निष्कुन्थ्येथाः
निष्कुन्थ्येयाथाम्
निष्कुन्थ्येध्वम्
उत्तम
निष्कुन्थ्येय
निष्कुन्थ्येवहि
निष्कुन्थ्येमहि